Declension table of ?durāsadā

Deva

FeminineSingularDualPlural
Nominativedurāsadā durāsade durāsadāḥ
Vocativedurāsade durāsade durāsadāḥ
Accusativedurāsadām durāsade durāsadāḥ
Instrumentaldurāsadayā durāsadābhyām durāsadābhiḥ
Dativedurāsadāyai durāsadābhyām durāsadābhyaḥ
Ablativedurāsadāyāḥ durāsadābhyām durāsadābhyaḥ
Genitivedurāsadāyāḥ durāsadayoḥ durāsadānām
Locativedurāsadāyām durāsadayoḥ durāsadāsu

Adverb -durāsadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria