Declension table of durāsada

Deva

NeuterSingularDualPlural
Nominativedurāsadam durāsade durāsadāni
Vocativedurāsada durāsade durāsadāni
Accusativedurāsadam durāsade durāsadāni
Instrumentaldurāsadena durāsadābhyām durāsadaiḥ
Dativedurāsadāya durāsadābhyām durāsadebhyaḥ
Ablativedurāsadāt durāsadābhyām durāsadebhyaḥ
Genitivedurāsadasya durāsadayoḥ durāsadānām
Locativedurāsade durāsadayoḥ durāsadeṣu

Compound durāsada -

Adverb -durāsadam -durāsadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria