Declension table of ?durāsa

Deva

NeuterSingularDualPlural
Nominativedurāsam durāse durāsāni
Vocativedurāsa durāse durāsāni
Accusativedurāsam durāse durāsāni
Instrumentaldurāsena durāsābhyām durāsaiḥ
Dativedurāsāya durāsābhyām durāsebhyaḥ
Ablativedurāsāt durāsābhyām durāsebhyaḥ
Genitivedurāsasya durāsayoḥ durāsānām
Locativedurāse durāsayoḥ durāseṣu

Compound durāsa -

Adverb -durāsam -durāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria