Declension table of ?durārūḍha

Deva

NeuterSingularDualPlural
Nominativedurārūḍham durārūḍhe durārūḍhāni
Vocativedurārūḍha durārūḍhe durārūḍhāni
Accusativedurārūḍham durārūḍhe durārūḍhāni
Instrumentaldurārūḍhena durārūḍhābhyām durārūḍhaiḥ
Dativedurārūḍhāya durārūḍhābhyām durārūḍhebhyaḥ
Ablativedurārūḍhāt durārūḍhābhyām durārūḍhebhyaḥ
Genitivedurārūḍhasya durārūḍhayoḥ durārūḍhānām
Locativedurārūḍhe durārūḍhayoḥ durārūḍheṣu

Compound durārūḍha -

Adverb -durārūḍham -durārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria