Declension table of ?durārūḍha

Deva

MasculineSingularDualPlural
Nominativedurārūḍhaḥ durārūḍhau durārūḍhāḥ
Vocativedurārūḍha durārūḍhau durārūḍhāḥ
Accusativedurārūḍham durārūḍhau durārūḍhān
Instrumentaldurārūḍhena durārūḍhābhyām durārūḍhaiḥ durārūḍhebhiḥ
Dativedurārūḍhāya durārūḍhābhyām durārūḍhebhyaḥ
Ablativedurārūḍhāt durārūḍhābhyām durārūḍhebhyaḥ
Genitivedurārūḍhasya durārūḍhayoḥ durārūḍhānām
Locativedurārūḍhe durārūḍhayoḥ durārūḍheṣu

Compound durārūḍha -

Adverb -durārūḍham -durārūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria