Declension table of ?durāruha

Deva

NeuterSingularDualPlural
Nominativedurāruham durāruhe durāruhāṇi
Vocativedurāruha durāruhe durāruhāṇi
Accusativedurāruham durāruhe durāruhāṇi
Instrumentaldurāruheṇa durāruhābhyām durāruhaiḥ
Dativedurāruhāya durāruhābhyām durāruhebhyaḥ
Ablativedurāruhāt durāruhābhyām durāruhebhyaḥ
Genitivedurāruhasya durāruhayoḥ durāruhāṇām
Locativedurāruhe durāruhayoḥ durāruheṣu

Compound durāruha -

Adverb -durāruham -durāruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria