Declension table of ?durāruha

Deva

MasculineSingularDualPlural
Nominativedurāruhaḥ durāruhau durāruhāḥ
Vocativedurāruha durāruhau durāruhāḥ
Accusativedurāruham durāruhau durāruhān
Instrumentaldurāruheṇa durāruhābhyām durāruhaiḥ durāruhebhiḥ
Dativedurāruhāya durāruhābhyām durāruhebhyaḥ
Ablativedurāruhāt durāruhābhyām durāruhebhyaḥ
Genitivedurāruhasya durāruhayoḥ durāruhāṇām
Locativedurāruhe durāruhayoḥ durāruheṣu

Compound durāruha -

Adverb -durāruham -durāruhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria