Declension table of ?durārohaṇīyā

Deva

FeminineSingularDualPlural
Nominativedurārohaṇīyā durārohaṇīye durārohaṇīyāḥ
Vocativedurārohaṇīye durārohaṇīye durārohaṇīyāḥ
Accusativedurārohaṇīyām durārohaṇīye durārohaṇīyāḥ
Instrumentaldurārohaṇīyayā durārohaṇīyābhyām durārohaṇīyābhiḥ
Dativedurārohaṇīyāyai durārohaṇīyābhyām durārohaṇīyābhyaḥ
Ablativedurārohaṇīyāyāḥ durārohaṇīyābhyām durārohaṇīyābhyaḥ
Genitivedurārohaṇīyāyāḥ durārohaṇīyayoḥ durārohaṇīyānām
Locativedurārohaṇīyāyām durārohaṇīyayoḥ durārohaṇīyāsu

Adverb -durārohaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria