Declension table of ?durārohaṇīya

Deva

MasculineSingularDualPlural
Nominativedurārohaṇīyaḥ durārohaṇīyau durārohaṇīyāḥ
Vocativedurārohaṇīya durārohaṇīyau durārohaṇīyāḥ
Accusativedurārohaṇīyam durārohaṇīyau durārohaṇīyān
Instrumentaldurārohaṇīyena durārohaṇīyābhyām durārohaṇīyaiḥ durārohaṇīyebhiḥ
Dativedurārohaṇīyāya durārohaṇīyābhyām durārohaṇīyebhyaḥ
Ablativedurārohaṇīyāt durārohaṇīyābhyām durārohaṇīyebhyaḥ
Genitivedurārohaṇīyasya durārohaṇīyayoḥ durārohaṇīyānām
Locativedurārohaṇīye durārohaṇīyayoḥ durārohaṇīyeṣu

Compound durārohaṇīya -

Adverb -durārohaṇīyam -durārohaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria