Declension table of durāroha

Deva

NeuterSingularDualPlural
Nominativedurāroham durārohe durārohāṇi
Vocativedurāroha durārohe durārohāṇi
Accusativedurāroham durārohe durārohāṇi
Instrumentaldurāroheṇa durārohābhyām durārohaiḥ
Dativedurārohāya durārohābhyām durārohebhyaḥ
Ablativedurārohāt durārohābhyām durārohebhyaḥ
Genitivedurārohasya durārohayoḥ durārohāṇām
Locativedurārohe durārohayoḥ durāroheṣu

Compound durāroha -

Adverb -durāroham -durārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria