Declension table of ?durārakṣā

Deva

FeminineSingularDualPlural
Nominativedurārakṣā durārakṣe durārakṣāḥ
Vocativedurārakṣe durārakṣe durārakṣāḥ
Accusativedurārakṣām durārakṣe durārakṣāḥ
Instrumentaldurārakṣayā durārakṣābhyām durārakṣābhiḥ
Dativedurārakṣāyai durārakṣābhyām durārakṣābhyaḥ
Ablativedurārakṣāyāḥ durārakṣābhyām durārakṣābhyaḥ
Genitivedurārakṣāyāḥ durārakṣayoḥ durārakṣāṇām
Locativedurārakṣāyām durārakṣayoḥ durārakṣāsu

Adverb -durārakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria