Declension table of ?durārakṣa

Deva

MasculineSingularDualPlural
Nominativedurārakṣaḥ durārakṣau durārakṣāḥ
Vocativedurārakṣa durārakṣau durārakṣāḥ
Accusativedurārakṣam durārakṣau durārakṣān
Instrumentaldurārakṣeṇa durārakṣābhyām durārakṣaiḥ durārakṣebhiḥ
Dativedurārakṣāya durārakṣābhyām durārakṣebhyaḥ
Ablativedurārakṣāt durārakṣābhyām durārakṣebhyaḥ
Genitivedurārakṣasya durārakṣayoḥ durārakṣāṇām
Locativedurārakṣe durārakṣayoḥ durārakṣeṣu

Compound durārakṣa -

Adverb -durārakṣam -durārakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria