Declension table of ?durārādhyā

Deva

FeminineSingularDualPlural
Nominativedurārādhyā durārādhye durārādhyāḥ
Vocativedurārādhye durārādhye durārādhyāḥ
Accusativedurārādhyām durārādhye durārādhyāḥ
Instrumentaldurārādhyayā durārādhyābhyām durārādhyābhiḥ
Dativedurārādhyāyai durārādhyābhyām durārādhyābhyaḥ
Ablativedurārādhyāyāḥ durārādhyābhyām durārādhyābhyaḥ
Genitivedurārādhyāyāḥ durārādhyayoḥ durārādhyānām
Locativedurārādhyāyām durārādhyayoḥ durārādhyāsu

Adverb -durārādhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria