Declension table of ?durārādhya

Deva

MasculineSingularDualPlural
Nominativedurārādhyaḥ durārādhyau durārādhyāḥ
Vocativedurārādhya durārādhyau durārādhyāḥ
Accusativedurārādhyam durārādhyau durārādhyān
Instrumentaldurārādhyena durārādhyābhyām durārādhyaiḥ durārādhyebhiḥ
Dativedurārādhyāya durārādhyābhyām durārādhyebhyaḥ
Ablativedurārādhyāt durārādhyābhyām durārādhyebhyaḥ
Genitivedurārādhyasya durārādhyayoḥ durārādhyānām
Locativedurārādhye durārādhyayoḥ durārādhyeṣu

Compound durārādhya -

Adverb -durārādhyam -durārādhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria