Declension table of ?durārādhā

Deva

FeminineSingularDualPlural
Nominativedurārādhā durārādhe durārādhāḥ
Vocativedurārādhe durārādhe durārādhāḥ
Accusativedurārādhām durārādhe durārādhāḥ
Instrumentaldurārādhayā durārādhābhyām durārādhābhiḥ
Dativedurārādhāyai durārādhābhyām durārādhābhyaḥ
Ablativedurārādhāyāḥ durārādhābhyām durārādhābhyaḥ
Genitivedurārādhāyāḥ durārādhayoḥ durārādhānām
Locativedurārādhāyām durārādhayoḥ durārādhāsu

Adverb -durārādham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria