Declension table of ?durārādha

Deva

MasculineSingularDualPlural
Nominativedurārādhaḥ durārādhau durārādhāḥ
Vocativedurārādha durārādhau durārādhāḥ
Accusativedurārādham durārādhau durārādhān
Instrumentaldurārādhena durārādhābhyām durārādhaiḥ durārādhebhiḥ
Dativedurārādhāya durārādhābhyām durārādhebhyaḥ
Ablativedurārādhāt durārādhābhyām durārādhebhyaḥ
Genitivedurārādhasya durārādhayoḥ durārādhānām
Locativedurārādhe durārādhayoḥ durārādheṣu

Compound durārādha -

Adverb -durārādham -durārādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria