Declension table of ?durāpūra

Deva

NeuterSingularDualPlural
Nominativedurāpūram durāpūre durāpūrāṇi
Vocativedurāpūra durāpūre durāpūrāṇi
Accusativedurāpūram durāpūre durāpūrāṇi
Instrumentaldurāpūreṇa durāpūrābhyām durāpūraiḥ
Dativedurāpūrāya durāpūrābhyām durāpūrebhyaḥ
Ablativedurāpūrāt durāpūrābhyām durāpūrebhyaḥ
Genitivedurāpūrasya durāpūrayoḥ durāpūrāṇām
Locativedurāpūre durāpūrayoḥ durāpūreṣu

Compound durāpūra -

Adverb -durāpūram -durāpūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria