Declension table of ?durāpūra

Deva

MasculineSingularDualPlural
Nominativedurāpūraḥ durāpūrau durāpūrāḥ
Vocativedurāpūra durāpūrau durāpūrāḥ
Accusativedurāpūram durāpūrau durāpūrān
Instrumentaldurāpūreṇa durāpūrābhyām durāpūraiḥ durāpūrebhiḥ
Dativedurāpūrāya durāpūrābhyām durāpūrebhyaḥ
Ablativedurāpūrāt durāpūrābhyām durāpūrebhyaḥ
Genitivedurāpūrasya durāpūrayoḥ durāpūrāṇām
Locativedurāpūre durāpūrayoḥ durāpūreṣu

Compound durāpūra -

Adverb -durāpūram -durāpūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria