Declension table of ?durāpana

Deva

NeuterSingularDualPlural
Nominativedurāpanam durāpane durāpanāni
Vocativedurāpana durāpane durāpanāni
Accusativedurāpanam durāpane durāpanāni
Instrumentaldurāpanena durāpanābhyām durāpanaiḥ
Dativedurāpanāya durāpanābhyām durāpanebhyaḥ
Ablativedurāpanāt durāpanābhyām durāpanebhyaḥ
Genitivedurāpanasya durāpanayoḥ durāpanānām
Locativedurāpane durāpanayoḥ durāpaneṣu

Compound durāpana -

Adverb -durāpanam -durāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria