Declension table of ?durāpana

Deva

MasculineSingularDualPlural
Nominativedurāpanaḥ durāpanau durāpanāḥ
Vocativedurāpana durāpanau durāpanāḥ
Accusativedurāpanam durāpanau durāpanān
Instrumentaldurāpanena durāpanābhyām durāpanaiḥ durāpanebhiḥ
Dativedurāpanāya durāpanābhyām durāpanebhyaḥ
Ablativedurāpanāt durāpanābhyām durāpanebhyaḥ
Genitivedurāpanasya durāpanayoḥ durāpanānām
Locativedurāpane durāpanayoḥ durāpaneṣu

Compound durāpana -

Adverb -durāpanam -durāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria