Declension table of ?durāpādanā

Deva

FeminineSingularDualPlural
Nominativedurāpādanā durāpādane durāpādanāḥ
Vocativedurāpādane durāpādane durāpādanāḥ
Accusativedurāpādanām durāpādane durāpādanāḥ
Instrumentaldurāpādanayā durāpādanābhyām durāpādanābhiḥ
Dativedurāpādanāyai durāpādanābhyām durāpādanābhyaḥ
Ablativedurāpādanāyāḥ durāpādanābhyām durāpādanābhyaḥ
Genitivedurāpādanāyāḥ durāpādanayoḥ durāpādanānām
Locativedurāpādanāyām durāpādanayoḥ durāpādanāsu

Adverb -durāpādanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria