Declension table of ?durāpādana

Deva

NeuterSingularDualPlural
Nominativedurāpādanam durāpādane durāpādanāni
Vocativedurāpādana durāpādane durāpādanāni
Accusativedurāpādanam durāpādane durāpādanāni
Instrumentaldurāpādanena durāpādanābhyām durāpādanaiḥ
Dativedurāpādanāya durāpādanābhyām durāpādanebhyaḥ
Ablativedurāpādanāt durāpādanābhyām durāpādanebhyaḥ
Genitivedurāpādanasya durāpādanayoḥ durāpādanānām
Locativedurāpādane durāpādanayoḥ durāpādaneṣu

Compound durāpādana -

Adverb -durāpādanam -durāpādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria