Declension table of ?durānama

Deva

NeuterSingularDualPlural
Nominativedurānamam durāname durānamāni
Vocativedurānama durāname durānamāni
Accusativedurānamam durāname durānamāni
Instrumentaldurānamena durānamābhyām durānamaiḥ
Dativedurānamāya durānamābhyām durānamebhyaḥ
Ablativedurānamāt durānamābhyām durānamebhyaḥ
Genitivedurānamasya durānamayoḥ durānamānām
Locativedurāname durānamayoḥ durānameṣu

Compound durānama -

Adverb -durānamam -durānamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria