Declension table of ?durāmnāya

Deva

NeuterSingularDualPlural
Nominativedurāmnāyam durāmnāye durāmnāyāni
Vocativedurāmnāya durāmnāye durāmnāyāni
Accusativedurāmnāyam durāmnāye durāmnāyāni
Instrumentaldurāmnāyena durāmnāyābhyām durāmnāyaiḥ
Dativedurāmnāyāya durāmnāyābhyām durāmnāyebhyaḥ
Ablativedurāmnāyāt durāmnāyābhyām durāmnāyebhyaḥ
Genitivedurāmnāyasya durāmnāyayoḥ durāmnāyānām
Locativedurāmnāye durāmnāyayoḥ durāmnāyeṣu

Compound durāmnāya -

Adverb -durāmnāyam -durāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria