Declension table of ?durāmnāya

Deva

MasculineSingularDualPlural
Nominativedurāmnāyaḥ durāmnāyau durāmnāyāḥ
Vocativedurāmnāya durāmnāyau durāmnāyāḥ
Accusativedurāmnāyam durāmnāyau durāmnāyān
Instrumentaldurāmnāyena durāmnāyābhyām durāmnāyaiḥ durāmnāyebhiḥ
Dativedurāmnāyāya durāmnāyābhyām durāmnāyebhyaḥ
Ablativedurāmnāyāt durāmnāyābhyām durāmnāyebhyaḥ
Genitivedurāmnāyasya durāmnāyayoḥ durāmnāyānām
Locativedurāmnāye durāmnāyayoḥ durāmnāyeṣu

Compound durāmnāya -

Adverb -durāmnāyam -durāmnāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria