Declension table of ?durālamba

Deva

MasculineSingularDualPlural
Nominativedurālambaḥ durālambau durālambāḥ
Vocativedurālamba durālambau durālambāḥ
Accusativedurālambam durālambau durālambān
Instrumentaldurālambena durālambābhyām durālambaiḥ durālambebhiḥ
Dativedurālambāya durālambābhyām durālambebhyaḥ
Ablativedurālambāt durālambābhyām durālambebhyaḥ
Genitivedurālambasya durālambayoḥ durālambānām
Locativedurālambe durālambayoḥ durālambeṣu

Compound durālamba -

Adverb -durālambam -durālambāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria