Declension table of ?durālakṣya

Deva

NeuterSingularDualPlural
Nominativedurālakṣyam durālakṣye durālakṣyāṇi
Vocativedurālakṣya durālakṣye durālakṣyāṇi
Accusativedurālakṣyam durālakṣye durālakṣyāṇi
Instrumentaldurālakṣyeṇa durālakṣyābhyām durālakṣyaiḥ
Dativedurālakṣyāya durālakṣyābhyām durālakṣyebhyaḥ
Ablativedurālakṣyāt durālakṣyābhyām durālakṣyebhyaḥ
Genitivedurālakṣyasya durālakṣyayoḥ durālakṣyāṇām
Locativedurālakṣye durālakṣyayoḥ durālakṣyeṣu

Compound durālakṣya -

Adverb -durālakṣyam -durālakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria