Declension table of ?durālabha

Deva

NeuterSingularDualPlural
Nominativedurālabham durālabhe durālabhāni
Vocativedurālabha durālabhe durālabhāni
Accusativedurālabham durālabhe durālabhāni
Instrumentaldurālabhena durālabhābhyām durālabhaiḥ
Dativedurālabhāya durālabhābhyām durālabhebhyaḥ
Ablativedurālabhāt durālabhābhyām durālabhebhyaḥ
Genitivedurālabhasya durālabhayoḥ durālabhānām
Locativedurālabhe durālabhayoḥ durālabheṣu

Compound durālabha -

Adverb -durālabham -durālabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria