Declension table of ?durālabha

Deva

MasculineSingularDualPlural
Nominativedurālabhaḥ durālabhau durālabhāḥ
Vocativedurālabha durālabhau durālabhāḥ
Accusativedurālabham durālabhau durālabhān
Instrumentaldurālabhena durālabhābhyām durālabhaiḥ durālabhebhiḥ
Dativedurālabhāya durālabhābhyām durālabhebhyaḥ
Ablativedurālabhāt durālabhābhyām durālabhebhyaḥ
Genitivedurālabhasya durālabhayoḥ durālabhānām
Locativedurālabhe durālabhayoḥ durālabheṣu

Compound durālabha -

Adverb -durālabham -durālabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria