Declension table of ?durākramaṇa

Deva

NeuterSingularDualPlural
Nominativedurākramaṇam durākramaṇe durākramaṇāni
Vocativedurākramaṇa durākramaṇe durākramaṇāni
Accusativedurākramaṇam durākramaṇe durākramaṇāni
Instrumentaldurākramaṇena durākramaṇābhyām durākramaṇaiḥ
Dativedurākramaṇāya durākramaṇābhyām durākramaṇebhyaḥ
Ablativedurākramaṇāt durākramaṇābhyām durākramaṇebhyaḥ
Genitivedurākramaṇasya durākramaṇayoḥ durākramaṇānām
Locativedurākramaṇe durākramaṇayoḥ durākramaṇeṣu

Compound durākramaṇa -

Adverb -durākramaṇam -durākramaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria