Declension table of ?durākrānta

Deva

NeuterSingularDualPlural
Nominativedurākrāntam durākrānte durākrāntāni
Vocativedurākrānta durākrānte durākrāntāni
Accusativedurākrāntam durākrānte durākrāntāni
Instrumentaldurākrāntena durākrāntābhyām durākrāntaiḥ
Dativedurākrāntāya durākrāntābhyām durākrāntebhyaḥ
Ablativedurākrāntāt durākrāntābhyām durākrāntebhyaḥ
Genitivedurākrāntasya durākrāntayoḥ durākrāntānām
Locativedurākrānte durākrāntayoḥ durākrānteṣu

Compound durākrānta -

Adverb -durākrāntam -durākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria