Declension table of ?durākrāma

Deva

MasculineSingularDualPlural
Nominativedurākrāmaḥ durākrāmau durākrāmāḥ
Vocativedurākrāma durākrāmau durākrāmāḥ
Accusativedurākrāmam durākrāmau durākrāmān
Instrumentaldurākrāmeṇa durākrāmābhyām durākrāmaiḥ durākrāmebhiḥ
Dativedurākrāmāya durākrāmābhyām durākrāmebhyaḥ
Ablativedurākrāmāt durākrāmābhyām durākrāmebhyaḥ
Genitivedurākrāmasya durākrāmayoḥ durākrāmāṇām
Locativedurākrāme durākrāmayoḥ durākrāmeṣu

Compound durākrāma -

Adverb -durākrāmam -durākrāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria