Declension table of ?durākṛti

Deva

MasculineSingularDualPlural
Nominativedurākṛtiḥ durākṛtī durākṛtayaḥ
Vocativedurākṛte durākṛtī durākṛtayaḥ
Accusativedurākṛtim durākṛtī durākṛtīn
Instrumentaldurākṛtinā durākṛtibhyām durākṛtibhiḥ
Dativedurākṛtaye durākṛtibhyām durākṛtibhyaḥ
Ablativedurākṛteḥ durākṛtibhyām durākṛtibhyaḥ
Genitivedurākṛteḥ durākṛtyoḥ durākṛtīnām
Locativedurākṛtau durākṛtyoḥ durākṛtiṣu

Compound durākṛti -

Adverb -durākṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria