Declension table of ?durāhara

Deva

NeuterSingularDualPlural
Nominativedurāharam durāhare durāharāṇi
Vocativedurāhara durāhare durāharāṇi
Accusativedurāharam durāhare durāharāṇi
Instrumentaldurāhareṇa durāharābhyām durāharaiḥ
Dativedurāharāya durāharābhyām durāharebhyaḥ
Ablativedurāharāt durāharābhyām durāharebhyaḥ
Genitivedurāharasya durāharayoḥ durāharāṇām
Locativedurāhare durāharayoḥ durāhareṣu

Compound durāhara -

Adverb -durāharam -durāharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria