Declension table of ?durāgraha

Deva

MasculineSingularDualPlural
Nominativedurāgrahaḥ durāgrahau durāgrahāḥ
Vocativedurāgraha durāgrahau durāgrahāḥ
Accusativedurāgraham durāgrahau durāgrahān
Instrumentaldurāgraheṇa durāgrahābhyām durāgrahaiḥ durāgrahebhiḥ
Dativedurāgrahāya durāgrahābhyām durāgrahebhyaḥ
Ablativedurāgrahāt durāgrahābhyām durāgrahebhyaḥ
Genitivedurāgrahasya durāgrahayoḥ durāgrahāṇām
Locativedurāgrahe durāgrahayoḥ durāgraheṣu

Compound durāgraha -

Adverb -durāgraham -durāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria