Declension table of durāgama

Deva

MasculineSingularDualPlural
Nominativedurāgamaḥ durāgamau durāgamāḥ
Vocativedurāgama durāgamau durāgamāḥ
Accusativedurāgamam durāgamau durāgamān
Instrumentaldurāgameṇa durāgamābhyām durāgamaiḥ durāgamebhiḥ
Dativedurāgamāya durāgamābhyām durāgamebhyaḥ
Ablativedurāgamāt durāgamābhyām durāgamebhyaḥ
Genitivedurāgamasya durāgamayoḥ durāgamāṇām
Locativedurāgame durāgamayoḥ durāgameṣu

Compound durāgama -

Adverb -durāgamam -durāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria