Declension table of ?durādharā

Deva

FeminineSingularDualPlural
Nominativedurādharā durādhare durādharāḥ
Vocativedurādhare durādhare durādharāḥ
Accusativedurādharām durādhare durādharāḥ
Instrumentaldurādharayā durādharābhyām durādharābhiḥ
Dativedurādharāyai durādharābhyām durādharābhyaḥ
Ablativedurādharāyāḥ durādharābhyām durādharābhyaḥ
Genitivedurādharāyāḥ durādharayoḥ durādharāṇām
Locativedurādharāyām durādharayoḥ durādharāsu

Adverb -durādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria