Declension table of ?durādhara

Deva

NeuterSingularDualPlural
Nominativedurādharam durādhare durādharāṇi
Vocativedurādhara durādhare durādharāṇi
Accusativedurādharam durādhare durādharāṇi
Instrumentaldurādhareṇa durādharābhyām durādharaiḥ
Dativedurādharāya durādharābhyām durādharebhyaḥ
Ablativedurādharāt durādharābhyām durādharebhyaḥ
Genitivedurādharasya durādharayoḥ durādharāṇām
Locativedurādhare durādharayoḥ durādhareṣu

Compound durādhara -

Adverb -durādharam -durādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria