Declension table of durādharṣa

Deva

MasculineSingularDualPlural
Nominativedurādharṣaḥ durādharṣau durādharṣāḥ
Vocativedurādharṣa durādharṣau durādharṣāḥ
Accusativedurādharṣam durādharṣau durādharṣān
Instrumentaldurādharṣeṇa durādharṣābhyām durādharṣaiḥ durādharṣebhiḥ
Dativedurādharṣāya durādharṣābhyām durādharṣebhyaḥ
Ablativedurādharṣāt durādharṣābhyām durādharṣebhyaḥ
Genitivedurādharṣasya durādharṣayoḥ durādharṣāṇām
Locativedurādharṣe durādharṣayoḥ durādharṣeṣu

Compound durādharṣa -

Adverb -durādharṣam -durādharṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria