Declension table of ?durādhana

Deva

MasculineSingularDualPlural
Nominativedurādhanaḥ durādhanau durādhanāḥ
Vocativedurādhana durādhanau durādhanāḥ
Accusativedurādhanam durādhanau durādhanān
Instrumentaldurādhanena durādhanābhyām durādhanaiḥ durādhanebhiḥ
Dativedurādhanāya durādhanābhyām durādhanebhyaḥ
Ablativedurādhanāt durādhanābhyām durādhanebhyaḥ
Genitivedurādhanasya durādhanayoḥ durādhanānām
Locativedurādhane durādhanayoḥ durādhaneṣu

Compound durādhana -

Adverb -durādhanam -durādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria