Declension table of ?durādhāra

Deva

NeuterSingularDualPlural
Nominativedurādhāram durādhāre durādhārāṇi
Vocativedurādhāra durādhāre durādhārāṇi
Accusativedurādhāram durādhāre durādhārāṇi
Instrumentaldurādhāreṇa durādhārābhyām durādhāraiḥ
Dativedurādhārāya durādhārābhyām durādhārebhyaḥ
Ablativedurādhārāt durādhārābhyām durādhārebhyaḥ
Genitivedurādhārasya durādhārayoḥ durādhārāṇām
Locativedurādhāre durādhārayoḥ durādhāreṣu

Compound durādhāra -

Adverb -durādhāram -durādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria