Declension table of ?durādhāra

Deva

MasculineSingularDualPlural
Nominativedurādhāraḥ durādhārau durādhārāḥ
Vocativedurādhāra durādhārau durādhārāḥ
Accusativedurādhāram durādhārau durādhārān
Instrumentaldurādhāreṇa durādhārābhyām durādhāraiḥ durādhārebhiḥ
Dativedurādhārāya durādhārābhyām durādhārebhyaḥ
Ablativedurādhārāt durādhārābhyām durādhārebhyaḥ
Genitivedurādhārasya durādhārayoḥ durādhārāṇām
Locativedurādhāre durādhārayoḥ durādhāreṣu

Compound durādhāra -

Adverb -durādhāram -durādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria