Declension table of ?durādāna

Deva

NeuterSingularDualPlural
Nominativedurādānam durādāne durādānāni
Vocativedurādāna durādāne durādānāni
Accusativedurādānam durādāne durādānāni
Instrumentaldurādānena durādānābhyām durādānaiḥ
Dativedurādānāya durādānābhyām durādānebhyaḥ
Ablativedurādānāt durādānābhyām durādānebhyaḥ
Genitivedurādānasya durādānayoḥ durādānānām
Locativedurādāne durādānayoḥ durādāneṣu

Compound durādāna -

Adverb -durādānam -durādānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria