Declension table of ?durādṛṣṭi

Deva

NeuterSingularDualPlural
Nominativedurādṛṣṭi durādṛṣṭinī durādṛṣṭīni
Vocativedurādṛṣṭi durādṛṣṭinī durādṛṣṭīni
Accusativedurādṛṣṭi durādṛṣṭinī durādṛṣṭīni
Instrumentaldurādṛṣṭinā durādṛṣṭibhyām durādṛṣṭibhiḥ
Dativedurādṛṣṭine durādṛṣṭibhyām durādṛṣṭibhyaḥ
Ablativedurādṛṣṭinaḥ durādṛṣṭibhyām durādṛṣṭibhyaḥ
Genitivedurādṛṣṭinaḥ durādṛṣṭinoḥ durādṛṣṭīnām
Locativedurādṛṣṭini durādṛṣṭinoḥ durādṛṣṭiṣu

Compound durādṛṣṭi -

Adverb -durādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria