Declension table of ?durādṛṣṭi

Deva

MasculineSingularDualPlural
Nominativedurādṛṣṭiḥ durādṛṣṭī durādṛṣṭayaḥ
Vocativedurādṛṣṭe durādṛṣṭī durādṛṣṭayaḥ
Accusativedurādṛṣṭim durādṛṣṭī durādṛṣṭīn
Instrumentaldurādṛṣṭinā durādṛṣṭibhyām durādṛṣṭibhiḥ
Dativedurādṛṣṭaye durādṛṣṭibhyām durādṛṣṭibhyaḥ
Ablativedurādṛṣṭeḥ durādṛṣṭibhyām durādṛṣṭibhyaḥ
Genitivedurādṛṣṭeḥ durādṛṣṭyoḥ durādṛṣṭīnām
Locativedurādṛṣṭau durādṛṣṭyoḥ durādṛṣṭiṣu

Compound durādṛṣṭi -

Adverb -durādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria