Declension table of ?durācāriṇī

Deva

FeminineSingularDualPlural
Nominativedurācāriṇī durācāriṇyau durācāriṇyaḥ
Vocativedurācāriṇi durācāriṇyau durācāriṇyaḥ
Accusativedurācāriṇīm durācāriṇyau durācāriṇīḥ
Instrumentaldurācāriṇyā durācāriṇībhyām durācāriṇībhiḥ
Dativedurācāriṇyai durācāriṇībhyām durācāriṇībhyaḥ
Ablativedurācāriṇyāḥ durācāriṇībhyām durācāriṇībhyaḥ
Genitivedurācāriṇyāḥ durācāriṇyoḥ durācāriṇīnām
Locativedurācāriṇyām durācāriṇyoḥ durācāriṇīṣu

Compound durācāriṇi - durācāriṇī -

Adverb -durācāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria