Declension table of ?durābādha

Deva

NeuterSingularDualPlural
Nominativedurābādham durābādhe durābādhāni
Vocativedurābādha durābādhe durābādhāni
Accusativedurābādham durābādhe durābādhāni
Instrumentaldurābādhena durābādhābhyām durābādhaiḥ
Dativedurābādhāya durābādhābhyām durābādhebhyaḥ
Ablativedurābādhāt durābādhābhyām durābādhebhyaḥ
Genitivedurābādhasya durābādhayoḥ durābādhānām
Locativedurābādhe durābādhayoḥ durābādheṣu

Compound durābādha -

Adverb -durābādham -durābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria