Declension table of ?durābādha

Deva

MasculineSingularDualPlural
Nominativedurābādhaḥ durābādhau durābādhāḥ
Vocativedurābādha durābādhau durābādhāḥ
Accusativedurābādham durābādhau durābādhān
Instrumentaldurābādhena durābādhābhyām durābādhaiḥ durābādhebhiḥ
Dativedurābādhāya durābādhābhyām durābādhebhyaḥ
Ablativedurābādhāt durābādhābhyām durābādhebhyaḥ
Genitivedurābādhasya durābādhayoḥ durābādhānām
Locativedurābādhe durābādhayoḥ durābādheṣu

Compound durābādha -

Adverb -durābādham -durābādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria