Declension table of ?durāḍhyambhava

Deva

MasculineSingularDualPlural
Nominativedurāḍhyambhavaḥ durāḍhyambhavau durāḍhyambhavāḥ
Vocativedurāḍhyambhava durāḍhyambhavau durāḍhyambhavāḥ
Accusativedurāḍhyambhavam durāḍhyambhavau durāḍhyambhavān
Instrumentaldurāḍhyambhavena durāḍhyambhavābhyām durāḍhyambhavaiḥ durāḍhyambhavebhiḥ
Dativedurāḍhyambhavāya durāḍhyambhavābhyām durāḍhyambhavebhyaḥ
Ablativedurāḍhyambhavāt durāḍhyambhavābhyām durāḍhyambhavebhyaḥ
Genitivedurāḍhyambhavasya durāḍhyambhavayoḥ durāḍhyambhavānām
Locativedurāḍhyambhave durāḍhyambhavayoḥ durāḍhyambhaveṣu

Compound durāḍhyambhava -

Adverb -durāḍhyambhavam -durāḍhyambhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria