Declension table of ?durāḍhyaṅkarā

Deva

FeminineSingularDualPlural
Nominativedurāḍhyaṅkarā durāḍhyaṅkare durāḍhyaṅkarāḥ
Vocativedurāḍhyaṅkare durāḍhyaṅkare durāḍhyaṅkarāḥ
Accusativedurāḍhyaṅkarām durāḍhyaṅkare durāḍhyaṅkarāḥ
Instrumentaldurāḍhyaṅkarayā durāḍhyaṅkarābhyām durāḍhyaṅkarābhiḥ
Dativedurāḍhyaṅkarāyai durāḍhyaṅkarābhyām durāḍhyaṅkarābhyaḥ
Ablativedurāḍhyaṅkarāyāḥ durāḍhyaṅkarābhyām durāḍhyaṅkarābhyaḥ
Genitivedurāḍhyaṅkarāyāḥ durāḍhyaṅkarayoḥ durāḍhyaṅkarāṇām
Locativedurāḍhyaṅkarāyām durāḍhyaṅkarayoḥ durāḍhyaṅkarāsu

Adverb -durāḍhyaṅkaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria